पिञ्ज् धातुरूपाणि - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पिङ्क्ते
पिञ्जाते
पिञ्जते
मध्यम
पिङ्क्षे
पिञ्जाथे
पिङ्ग्ध्वे
उत्तम
पिञ्जे
पिञ्ज्वहे
पिञ्ज्महे