तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
गर्वये / गर्वे (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतये / पते (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रये (सूत्र [चुरादिः]) 
 
आकारान्त
गै (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रे (घ्रा [भ्वादिः])  यच्छे (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमे (ध्मा [भ्वादिः])  पिबे (पा [भ्वादिः])  मने (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठे (स्था [भ्वादिः])  दरिद्रे (दरिद्रा [अदादिः])  वै (वा [अदादिः])  जिगे (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददे (दा [जुहोत्यादिः])  दधे (धा [जुहोत्यादिः])  जिहे (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहे (हा [जुहोत्यादिः])  माये (मा-दिवादिः-माङ्-माने [दिवादिः])  जाने (ज्ञा [क्र्यादिः])  ज्ञपये / ज्ञापये (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामये (कामि [भ्वादिः])  जये (जि [भ्वादिः])  ये (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्ये (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वे (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रिये (रि-तुदादिः-रि-गतौ [तुदादिः])  चपये / चयये (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापये / चायये / चये (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नये (नी [भ्वादिः])  दीध्ये (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  विये (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शये (शी [अदादिः])  बिभ्ये (भी [जुहोत्यादिः])  जिह्रिये (ह्री [जुहोत्यादिः])  क्रीणे (क्री [क्र्यादिः])  क्षीणे (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिने (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवे (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वे (श्रु [भ्वादिः])  ऊर्णुवे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवे (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवे (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवे (स्तु [अदादिः])  ह्नुवे (ह्नु [अदादिः])  जुह्वे (हु [जुहोत्यादिः])  दुन्वे (दु [स्वादिः])  सुन्वे (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवे (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युने (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावये (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवे (ब्रू [अदादिः])  सुवे (सू [अदादिः])  धून्वे (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवे (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूने (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुने (लू [क्र्यादिः])  भावये / भवे (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावये / भवे (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छे (ऋ [भ्वादिः])  धावे / सरे (सृ [भ्वादिः])  हरे (हृ [भ्वादिः])  इय्रे (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रे (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वे (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रिये (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वे (कृ [तनादिः])  वृणे (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारये (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरे (तॄ [भ्वादिः])  पिपुरे (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्ये (जॄ [दिवादिः])  किरे (कॄ [तुदादिः])  गृणे (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारये (पॄ [चुरादिः]) 
 
एकारान्त
वये (वे [भ्वादिः]) 
 
ऐकारान्त
ध्याये (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्ये (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवे (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चे (अञ्च् [भ्वादिः])  पचे (पच् [भ्वादिः])  पृचे (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचे (वच् [अदादिः])  मुञ्चे (मुच् [तुदादिः])  विचे (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चे (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छे (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छे (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छे (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छाये (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जे (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजे (रञ्ज् [भ्वादिः])  सज्जे (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजे (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजे (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जे (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जे (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जे / मृजे (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजे (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जे (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजे (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्ये (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जे (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जे (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जे (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जे (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजये / योजे (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटे (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठे (पठ् [भ्वादिः]) 
 
डकारान्त
ईडे (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णे (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डये / कुण्डे (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडये (तड् [चुरादिः]) 
 
णकारान्त
पणाये (पण् [भ्वादिः])  अर्ण्वे (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वे (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वे (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्ते (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्ते (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तये (कॄत् [चुरादिः])  चेतये (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तये (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थये (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दे (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दे (क्रन्द् [भ्वादिः])  क्ष्वेदे (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदे (मुद् [भ्वादिः])  मेदे (मिद् [भ्वादिः])  वन्दे (वन्द् [भ्वादिः])  शीये (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदे (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदे (अद् [अदादिः])  रुदे (रुद् [अदादिः])  विदे (विद् [अदादिः])  मेद्ये (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदे (तुद् [तुदादिः])  शीये (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदे (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दे (भिद् [रुधादिः]) 
 
धकारान्त
विध्ये (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवे (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धे (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धे (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्ने (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनाये (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्ने (हन् [अदादिः])  जज्ञे (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधने (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जाये (जन् [दिवादिः])  तन्वे (तन् [तनादिः]) 
 
पकारान्त
कल्पे (कृप् [भ्वादिः])  गोपाये (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपाये (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्ये (पुष्प् [दिवादिः])  कल्पये / कल्पे (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपये (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफे (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फे (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फे (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भे (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवे (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्ने (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्ये / क्रमे (क्रम् [भ्वादिः])  गच्छे (गम् [भ्वादिः])  भ्राम्ये / भ्रमे (भ्रम् [भ्वादिः])  यच्छे (यम् [भ्वादिः])  क्लाम्ये / क्लामे (क्लम् [दिवादिः])  शाम्ये (शम् [दिवादिः])  चम्नुवे (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरे (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरे (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरये (चुर् [चुरादिः])  पूरये / पूरे (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रये (यन्त्र् [चुरादिः]) 
 
लकारान्त
चले (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वे (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वे (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवे (ष्ठिव् [भ्वादिः])  दीव्ये (दिव् [दिवादिः])  ष्ठीव्ये (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौने (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्ये (दृश् [भ्वादिः])  दशे (दंश् [भ्वादिः])  भ्राश्ये / भ्राशे (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्ये / भ्लाशे (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशे (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशे (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्ये (भ्रंश् [दिवादिः])  दाश्नुवे (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशे (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवे / अक्षे (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्ये / लषे (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षे (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षे (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषे (द्विष् [अदादिः])  दिधिषे (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषे (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छे (इष् [तुदादिः])  पिंषे (पिष् [रुधादिः])  मुष्णे (मुष् [क्र्यादिः])  विष्णे (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषये / पोषे (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
से (अस् [अदादिः])  चकासे (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसे (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासे (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससे (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्ये / त्रसे (त्रस् [दिवादिः])  यस्ये / यसे (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसे (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासये / ग्रसे (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासये / जसे (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहे (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहे (दुह् [अदादिः])  दिहे (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहे (लिह् [अदादिः])  तृंहे (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णे (ग्रह् [क्र्यादिः])