कृदन्तरूपाणि - हठ् + यङ्लुक् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाहठनम्
अनीयर्
जाहठनीयः - जाहठनीया
ण्वुल्
जाहाठकः - जाहाठिका
तुमुँन्
जाहठितुम्
तव्य
जाहठितव्यः - जाहठितव्या
तृच्
जाहठिता - जाहठित्री
क्त्वा
जाहठित्वा
क्तवतुँ
जाहठितवान् - जाहठितवती
क्त
जाहठितः - जाहठिता
शतृँ
जाहठन् - जाहठती
ण्यत्
जाहाठ्यः - जाहाठ्या
अच्
जाहठः - जाहठा
घञ्
जाहाठः
जाहठा


सनादि प्रत्ययाः

उपसर्गाः