कृदन्तरूपाणि - हठ् + णिच्+सन् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिहाठयिषणम्
अनीयर्
जिहाठयिषणीयः - जिहाठयिषणीया
ण्वुल्
जिहाठयिषकः - जिहाठयिषिका
तुमुँन्
जिहाठयिषितुम्
तव्य
जिहाठयिषितव्यः - जिहाठयिषितव्या
तृच्
जिहाठयिषिता - जिहाठयिषित्री
क्त्वा
जिहाठयिषित्वा
क्तवतुँ
जिहाठयिषितवान् - जिहाठयिषितवती
क्त
जिहाठयिषितः - जिहाठयिषिता
शतृँ
जिहाठयिषन् - जिहाठयिषन्ती
शानच्
जिहाठयिषमाणः - जिहाठयिषमाणा
यत्
जिहाठयिष्यः - जिहाठयिष्या
अच्
जिहाठयिषः - जिहाठयिषा
घञ्
जिहाठयिषः
जिहाठयिषा


सनादि प्रत्ययाः

उपसर्गाः