कृदन्तरूपाणि - हठ् + यङ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाहठनम्
अनीयर्
जाहठनीयः - जाहठनीया
ण्वुल्
जाहठकः - जाहठिका
तुमुँन्
जाहठितुम्
तव्य
जाहठितव्यः - जाहठितव्या
तृच्
जाहठिता - जाहठित्री
क्त्वा
जाहठित्वा
क्तवतुँ
जाहठितवान् - जाहठितवती
क्त
जाहठितः - जाहठिता
शानच्
जाहठ्यमानः - जाहठ्यमाना
यत्
जाहठ्यः - जाहठ्या
घञ्
जाहठः
जाहठा


सनादि प्रत्ययाः

उपसर्गाः