कृदन्तरूपाणि - स्तुभ् + णिच्+सन् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुष्टोभयिषणम्
अनीयर्
तुष्टोभयिषणीयः - तुष्टोभयिषणीया
ण्वुल्
तुष्टोभयिषकः - तुष्टोभयिषिका
तुमुँन्
तुष्टोभयिषितुम्
तव्य
तुष्टोभयिषितव्यः - तुष्टोभयिषितव्या
तृच्
तुष्टोभयिषिता - तुष्टोभयिषित्री
क्त्वा
तुष्टोभयिषित्वा
क्तवतुँ
तुष्टोभयिषितवान् - तुष्टोभयिषितवती
क्त
तुष्टोभयिषितः - तुष्टोभयिषिता
शतृँ
तुष्टोभयिषन् - तुष्टोभयिषन्ती
शानच्
तुष्टोभयिषमाणः - तुष्टोभयिषमाणा
यत्
तुष्टोभयिष्यः - तुष्टोभयिष्या
अच्
तुष्टोभयिषः - तुष्टोभयिषा
घञ्
तुष्टोभयिषः
तुष्टोभयिषा


सनादि प्रत्ययाः

उपसर्गाः