कृदन्तरूपाणि - स्तुभ् + णिच् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्तोभनम्
अनीयर्
स्तोभनीयः - स्तोभनीया
ण्वुल्
स्तोभकः - स्तोभिका
तुमुँन्
स्तोभयितुम्
तव्य
स्तोभयितव्यः - स्तोभयितव्या
तृच्
स्तोभयिता - स्तोभयित्री
क्त्वा
स्तोभयित्वा
क्तवतुँ
स्तोभितवान् - स्तोभितवती
क्त
स्तोभितः - स्तोभिता
शतृँ
स्तोभयन् - स्तोभयन्ती
शानच्
स्तोभयमानः - स्तोभयमाना
यत्
स्तोभ्यः - स्तोभ्या
अच्
स्तोभः - स्तोभा
युच्
स्तोभना


सनादि प्रत्ययाः

उपसर्गाः