कृदन्तरूपाणि - स्कम्भ् + सन् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिस्कम्भिषणम्
अनीयर्
चिस्कम्भिषणीयः - चिस्कम्भिषणीया
ण्वुल्
चिस्कम्भिषकः - चिस्कम्भिषिका
तुमुँन्
चिस्कम्भिषितुम्
तव्य
चिस्कम्भिषितव्यः - चिस्कम्भिषितव्या
तृच्
चिस्कम्भिषिता - चिस्कम्भिषित्री
क्त्वा
चिस्कम्भिषित्वा
क्तवतुँ
चिस्कम्भिषितवान् - चिस्कम्भिषितवती
क्त
चिस्कम्भिषितः - चिस्कम्भिषिता
शतृँ
चिस्कम्भिषन् - चिस्कम्भिषन्ती
यत्
चिस्कम्भिष्यः - चिस्कम्भिष्या
अच्
चिस्कम्भिषः - चिस्कम्भिषा
घञ्
चिस्कम्भिषः
चिस्कम्भिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः