कृदन्तरूपाणि - स्कम्भ् + णिच् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्कम्भनम्
अनीयर्
स्कम्भनीयः - स्कम्भनीया
ण्वुल्
स्कम्भकः - स्कम्भिका
तुमुँन्
स्कम्भयितुम्
तव्य
स्कम्भयितव्यः - स्कम्भयितव्या
तृच्
स्कम्भयिता - स्कम्भयित्री
क्त्वा
स्कम्भयित्वा
क्तवतुँ
स्कम्भितवान् - स्कम्भितवती
क्त
स्कम्भितः - स्कम्भिता
शतृँ
स्कम्भयन् - स्कम्भयन्ती
शानच्
स्कम्भयमानः - स्कम्भयमाना
यत्
स्कम्भ्यः - स्कम्भ्या
अच्
स्कम्भः - स्कम्भा
युच्
स्कम्भना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः