कृदन्तरूपाणि - स्कम्भ् + णिच्+सन् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिस्कम्भयिषणम्
अनीयर्
चिस्कम्भयिषणीयः - चिस्कम्भयिषणीया
ण्वुल्
चिस्कम्भयिषकः - चिस्कम्भयिषिका
तुमुँन्
चिस्कम्भयिषितुम्
तव्य
चिस्कम्भयिषितव्यः - चिस्कम्भयिषितव्या
तृच्
चिस्कम्भयिषिता - चिस्कम्भयिषित्री
क्त्वा
चिस्कम्भयिषित्वा
क्तवतुँ
चिस्कम्भयिषितवान् - चिस्कम्भयिषितवती
क्त
चिस्कम्भयिषितः - चिस्कम्भयिषिता
शतृँ
चिस्कम्भयिषन् - चिस्कम्भयिषन्ती
शानच्
चिस्कम्भयिषमाणः - चिस्कम्भयिषमाणा
यत्
चिस्कम्भयिष्यः - चिस्कम्भयिष्या
अच्
चिस्कम्भयिषः - चिस्कम्भयिषा
घञ्
चिस्कम्भयिषः
चिस्कम्भयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः