कृदन्तरूपाणि - सु + शीक् + सन् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशिशीकिषणम्
अनीयर्
सुशिशीकिषणीयः - सुशिशीकिषणीया
ण्वुल्
सुशिशीकिषकः - सुशिशीकिषिका
तुमुँन्
सुशिशीकिषितुम्
तव्य
सुशिशीकिषितव्यः - सुशिशीकिषितव्या
तृच्
सुशिशीकिषिता - सुशिशीकिषित्री
ल्यप्
सुशिशीकिष्य
क्तवतुँ
सुशिशीकिषितवान् - सुशिशीकिषितवती
क्त
सुशिशीकिषितः - सुशिशीकिषिता
शानच्
सुशिशीकिषमाणः - सुशिशीकिषमाणा
यत्
सुशिशीकिष्यः - सुशिशीकिष्या
अच्
सुशिशीकिषः - सुशिशीकिषा
घञ्
सुशिशीकिषः
सुशिशीकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः