कृदन्तरूपाणि - दुर् + शीक् + सन् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशिशीकिषणम् / दुश्शिशीकिषणम्
अनीयर्
दुःशिशीकिषणीयः / दुश्शिशीकिषणीयः - दुःशिशीकिषणीया / दुश्शिशीकिषणीया
ण्वुल्
दुःशिशीकिषकः / दुश्शिशीकिषकः - दुःशिशीकिषिका / दुश्शिशीकिषिका
तुमुँन्
दुःशिशीकिषितुम् / दुश्शिशीकिषितुम्
तव्य
दुःशिशीकिषितव्यः / दुश्शिशीकिषितव्यः - दुःशिशीकिषितव्या / दुश्शिशीकिषितव्या
तृच्
दुःशिशीकिषिता / दुश्शिशीकिषिता - दुःशिशीकिषित्री / दुश्शिशीकिषित्री
ल्यप्
दुःशिशीकिष्य / दुश्शिशीकिष्य
क्तवतुँ
दुःशिशीकिषितवान् / दुश्शिशीकिषितवान् - दुःशिशीकिषितवती / दुश्शिशीकिषितवती
क्त
दुःशिशीकिषितः / दुश्शिशीकिषितः - दुःशिशीकिषिता / दुश्शिशीकिषिता
शानच्
दुःशिशीकिषमाणः / दुश्शिशीकिषमाणः - दुःशिशीकिषमाणा / दुश्शिशीकिषमाणा
यत्
दुःशिशीकिष्यः / दुश्शिशीकिष्यः - दुःशिशीकिष्या / दुश्शिशीकिष्या
अच्
दुःशिशीकिषः / दुश्शिशीकिषः - दुःशिशीकिषा - दुश्शिशीकिषा
घञ्
दुःशिशीकिषः / दुश्शिशीकिषः
दुःशिशीकिषा / दुश्शिशीकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः