कृदन्तरूपाणि - सु + शीक् + णिच् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशीकनम्
अनीयर्
सुशीकनीयः - सुशीकनीया
ण्वुल्
सुशीककः - सुशीकिका
तुमुँन्
सुशीकयितुम्
तव्य
सुशीकयितव्यः - सुशीकयितव्या
तृच्
सुशीकयिता - सुशीकयित्री
ल्यप्
सुशीक्य
क्तवतुँ
सुशीकितवान् - सुशीकितवती
क्त
सुशीकितः - सुशीकिता
शतृँ
सुशीकयन् - सुशीकयन्ती
शानच्
सुशीकयमानः - सुशीकयमाना
यत्
सुशीक्यः - सुशीक्या
अच्
सुशीकः - सुशीका
युच्
सुशीकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः