कृदन्तरूपाणि - सु + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुविचनम्
अनीयर्
सुविचनीयः - सुविचनीया
ण्वुल्
सुविचकः - सुविचिका
तुमुँन्
सुविचितुम्
तव्य
सुविचितव्यः - सुविचितव्या
तृच्
सुविचिता - सुविचित्री
ल्यप्
सुविच्य
क्तवतुँ
सुविचितवान् - सुविचितवती
क्त
सुविचितः - सुविचिता
शतृँ
सुविचन् - सुविचन्ती / सुविचती
ण्यत्
सुविच्यः - सुविच्या
अच्
सुविचः - सुविचा
घञ्
सुविचः
क्तिन्
सुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः