कृदन्तरूपाणि - अभि + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविचनम्
अनीयर्
अभिविचनीयः - अभिविचनीया
ण्वुल्
अभिविचकः - अभिविचिका
तुमुँन्
अभिविचितुम्
तव्य
अभिविचितव्यः - अभिविचितव्या
तृच्
अभिविचिता - अभिविचित्री
ल्यप्
अभिविच्य
क्तवतुँ
अभिविचितवान् - अभिविचितवती
क्त
अभिविचितः - अभिविचिता
शतृँ
अभिविचन् - अभिविचन्ती / अभिविचती
ण्यत्
अभिविच्यः - अभिविच्या
अच्
अभिविचः - अभिविचा
घञ्
अभिविचः
क्तिन्
अभिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः