कृदन्तरूपाणि - अव + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविचनम्
अनीयर्
अवविचनीयः - अवविचनीया
ण्वुल्
अवविचकः - अवविचिका
तुमुँन्
अवविचितुम्
तव्य
अवविचितव्यः - अवविचितव्या
तृच्
अवविचिता - अवविचित्री
ल्यप्
अवविच्य
क्तवतुँ
अवविचितवान् - अवविचितवती
क्त
अवविचितः - अवविचिता
शतृँ
अवविचन् - अवविचन्ती / अवविचती
ण्यत्
अवविच्यः - अवविच्या
अच्
अवविचः - अवविचा
घञ्
अवविचः
क्तिन्
अवविक्तिः


सनादि प्रत्ययाः

उपसर्गाः