कृदन्तरूपाणि - सु + त्रौक् + सन् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतुत्रौकिषणम्
अनीयर्
सुतुत्रौकिषणीयः - सुतुत्रौकिषणीया
ण्वुल्
सुतुत्रौकिषकः - सुतुत्रौकिषिका
तुमुँन्
सुतुत्रौकिषितुम्
तव्य
सुतुत्रौकिषितव्यः - सुतुत्रौकिषितव्या
तृच्
सुतुत्रौकिषिता - सुतुत्रौकिषित्री
ल्यप्
सुतुत्रौकिष्य
क्तवतुँ
सुतुत्रौकिषितवान् - सुतुत्रौकिषितवती
क्त
सुतुत्रौकिषितः - सुतुत्रौकिषिता
शानच्
सुतुत्रौकिषमाणः - सुतुत्रौकिषमाणा
यत्
सुतुत्रौकिष्यः - सुतुत्रौकिष्या
अच्
सुतुत्रौकिषः - सुतुत्रौकिषा
घञ्
सुतुत्रौकिषः
सुतुत्रौकिषा


सनादि प्रत्ययाः

उपसर्गाः