कृदन्तरूपाणि - सु + त्रौक् + णिच्+सन् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतुत्रौकयिषणम्
अनीयर्
सुतुत्रौकयिषणीयः - सुतुत्रौकयिषणीया
ण्वुल्
सुतुत्रौकयिषकः - सुतुत्रौकयिषिका
तुमुँन्
सुतुत्रौकयिषितुम्
तव्य
सुतुत्रौकयिषितव्यः - सुतुत्रौकयिषितव्या
तृच्
सुतुत्रौकयिषिता - सुतुत्रौकयिषित्री
ल्यप्
सुतुत्रौकयिष्य
क्तवतुँ
सुतुत्रौकयिषितवान् - सुतुत्रौकयिषितवती
क्त
सुतुत्रौकयिषितः - सुतुत्रौकयिषिता
शतृँ
सुतुत्रौकयिषन् - सुतुत्रौकयिषन्ती
शानच्
सुतुत्रौकयिषमाणः - सुतुत्रौकयिषमाणा
यत्
सुतुत्रौकयिष्यः - सुतुत्रौकयिष्या
अच्
सुतुत्रौकयिषः - सुतुत्रौकयिषा
घञ्
सुतुत्रौकयिषः
सुतुत्रौकयिषा


सनादि प्रत्ययाः

उपसर्गाः