कृदन्तरूपाणि - सु + त्रौक् + णिच् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्रौकणम्
अनीयर्
सुत्रौकणीयः - सुत्रौकणीया
ण्वुल्
सुत्रौककः - सुत्रौकिका
तुमुँन्
सुत्रौकयितुम्
तव्य
सुत्रौकयितव्यः - सुत्रौकयितव्या
तृच्
सुत्रौकयिता - सुत्रौकयित्री
ल्यप्
सुत्रौक्य
क्तवतुँ
सुत्रौकितवान् - सुत्रौकितवती
क्त
सुत्रौकितः - सुत्रौकिता
शतृँ
सुत्रौकयन् - सुत्रौकयन्ती
शानच्
सुत्रौकयमाणः - सुत्रौकयमाणा
यत्
सुत्रौक्यः - सुत्रौक्या
अच्
सुत्रौकः - सुत्रौका
युच्
सुत्रौकणा


सनादि प्रत्ययाः

उपसर्गाः