कृदन्तरूपाणि - सम् + शिङ्घ् + यङ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशेशिङ्घनम्
अनीयर्
संशेशिङ्घनीयः - संशेशिङ्घनीया
ण्वुल्
संशेशिङ्घकः - संशेशिङ्घिका
तुमुँन्
संशेशिङ्घितुम्
तव्य
संशेशिङ्घितव्यः - संशेशिङ्घितव्या
तृच्
संशेशिङ्घिता - संशेशिङ्घित्री
ल्यप्
संशेशिङ्घ्य
क्तवतुँ
संशेशिङ्घितवान् - संशेशिङ्घितवती
क्त
संशेशिङ्घितः - संशेशिङ्घिता
शानच्
संशेशिङ्घ्यमानः - संशेशिङ्घ्यमाना
यत्
संशेशिङ्घ्यः - संशेशिङ्घ्या
घञ्
संशेशिङ्घः
संशेशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः