कृदन्तरूपाणि - अनु + शिङ्घ् + यङ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशेशिङ्घनम्
अनीयर्
अनुशेशिङ्घनीयः - अनुशेशिङ्घनीया
ण्वुल्
अनुशेशिङ्घकः - अनुशेशिङ्घिका
तुमुँन्
अनुशेशिङ्घितुम्
तव्य
अनुशेशिङ्घितव्यः - अनुशेशिङ्घितव्या
तृच्
अनुशेशिङ्घिता - अनुशेशिङ्घित्री
ल्यप्
अनुशेशिङ्घ्य
क्तवतुँ
अनुशेशिङ्घितवान् - अनुशेशिङ्घितवती
क्त
अनुशेशिङ्घितः - अनुशेशिङ्घिता
शानच्
अनुशेशिङ्घ्यमानः - अनुशेशिङ्घ्यमाना
यत्
अनुशेशिङ्घ्यः - अनुशेशिङ्घ्या
घञ्
अनुशेशिङ्घः
अनुशेशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः