कृदन्तरूपाणि - अनु + शिङ्घ् + णिच् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिङ्घनम्
अनीयर्
अनुशिङ्घनीयः - अनुशिङ्घनीया
ण्वुल्
अनुशिङ्घकः - अनुशिङ्घिका
तुमुँन्
अनुशिङ्घयितुम्
तव्य
अनुशिङ्घयितव्यः - अनुशिङ्घयितव्या
तृच्
अनुशिङ्घयिता - अनुशिङ्घयित्री
ल्यप्
अनुशिङ्घ्य
क्तवतुँ
अनुशिङ्घितवान् - अनुशिङ्घितवती
क्त
अनुशिङ्घितः - अनुशिङ्घिता
शतृँ
अनुशिङ्घयन् - अनुशिङ्घयन्ती
शानच्
अनुशिङ्घयमानः - अनुशिङ्घयमाना
यत्
अनुशिङ्घ्यः - अनुशिङ्घ्या
अच्
अनुशिङ्घः - अनुशिङ्घा
युच्
अनुशिङ्घना


सनादि प्रत्ययाः

उपसर्गाः