कृदन्तरूपाणि - सम् + शिङ्घ् + णिच् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिङ्घनम्
अनीयर्
संशिङ्घनीयः - संशिङ्घनीया
ण्वुल्
संशिङ्घकः - संशिङ्घिका
तुमुँन्
संशिङ्घयितुम्
तव्य
संशिङ्घयितव्यः - संशिङ्घयितव्या
तृच्
संशिङ्घयिता - संशिङ्घयित्री
ल्यप्
संशिङ्घ्य
क्तवतुँ
संशिङ्घितवान् - संशिङ्घितवती
क्त
संशिङ्घितः - संशिङ्घिता
शतृँ
संशिङ्घयन् - संशिङ्घयन्ती
शानच्
संशिङ्घयमानः - संशिङ्घयमाना
यत्
संशिङ्घ्यः - संशिङ्घ्या
अच्
संशिङ्घः - संशिङ्घा
युच्
संशिङ्घना


सनादि प्रत्ययाः

उपसर्गाः