कृदन्तरूपाणि - सम् + वाड् - वाडृ आप्लाव्ये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवाडरणम् / संवाडरणम्
अनीयर्
सव्ँवाडरणीयः / संवाडरणीयः - सव्ँवाडरणीया / संवाडरणीया
ण्वुल्
सव्ँवाडारकः / संवाडारकः - सव्ँवाडारिका / संवाडारिका
तुमुँन्
सव्ँवाडरितुम् / संवाडरितुम्
तव्य
सव्ँवाडरितव्यः / संवाडरितव्यः - सव्ँवाडरितव्या / संवाडरितव्या
तृच्
सव्ँवाडरिता / संवाडरिता - सव्ँवाडरित्री / संवाडरित्री
ल्यप्
सव्ँवाडृत्य / संवाडृत्य
क्तवतुँ
सव्ँवाड्रितवान् / संवाड्रितवान् - सव्ँवाड्रितवती / संवाड्रितवती
क्त
सव्ँवाड्रितः / संवाड्रितः - सव्ँवाड्रिता / संवाड्रिता
शानच्
सव्ँवाडरमाणः / संवाडरमाणः - सव्ँवाडरमाणा / संवाडरमाणा
ण्यत्
सव्ँवाडार्यः / संवाडार्यः - सव्ँवाडार्या / संवाडार्या
अच्
सव्ँवाडरः / संवाडरः - सव्ँवाडरा - संवाडरा
घञ्
सव्ँवाडारः / संवाडारः
क्तिन्
सव्ँवाडृतिः / संवाडृतिः


सनादि प्रत्ययाः

उपसर्गाः