कृदन्तरूपाणि - अभि + वाड् - वाडृ आप्लाव्ये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवाडरणम्
अनीयर्
अभिवाडरणीयः - अभिवाडरणीया
ण्वुल्
अभिवाडारकः - अभिवाडारिका
तुमुँन्
अभिवाडरितुम्
तव्य
अभिवाडरितव्यः - अभिवाडरितव्या
तृच्
अभिवाडरिता - अभिवाडरित्री
ल्यप्
अभिवाडृत्य
क्तवतुँ
अभिवाड्रितवान् - अभिवाड्रितवती
क्त
अभिवाड्रितः - अभिवाड्रिता
शानच्
अभिवाडरमाणः - अभिवाडरमाणा
ण्यत्
अभिवाडार्यः - अभिवाडार्या
अच्
अभिवाडरः - अभिवाडरा
घञ्
अभिवाडारः
क्तिन्
अभिवाडृतिः


सनादि प्रत्ययाः

उपसर्गाः