कृदन्तरूपाणि - निस् + वाड् - वाडृ आप्लाव्ये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वाडरणम्
अनीयर्
निर्वाडरणीयः - निर्वाडरणीया
ण्वुल्
निर्वाडारकः - निर्वाडारिका
तुमुँन्
निर्वाडरितुम्
तव्य
निर्वाडरितव्यः - निर्वाडरितव्या
तृच्
निर्वाडरिता - निर्वाडरित्री
ल्यप्
निर्वाडृत्य
क्तवतुँ
निर्वाड्रितवान् - निर्वाड्रितवती
क्त
निर्वाड्रितः - निर्वाड्रिता
शानच्
निर्वाडरमाणः - निर्वाडरमाणा
ण्यत्
निर्वाडार्यः - निर्वाडार्या
अच्
निर्वाडरः - निर्वाडरा
घञ्
निर्वाडारः
क्तिन्
निर्वाडृतिः


सनादि प्रत्ययाः

उपसर्गाः