कृदन्तरूपाणि - सम् + वभ्र् - वभ्रँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवभ्रणम् / संवभ्रणम्
अनीयर्
सव्ँवभ्रणीयः / संवभ्रणीयः - सव्ँवभ्रणीया / संवभ्रणीया
ण्वुल्
सव्ँवभ्रकः / संवभ्रकः - सव्ँवभ्रिका / संवभ्रिका
तुमुँन्
सव्ँवभ्रितुम् / संवभ्रितुम्
तव्य
सव्ँवभ्रितव्यः / संवभ्रितव्यः - सव्ँवभ्रितव्या / संवभ्रितव्या
तृच्
सव्ँवभ्रिता / संवभ्रिता - सव्ँवभ्रित्री / संवभ्रित्री
ल्यप्
सव्ँवभ्र्य / संवभ्र्य
क्तवतुँ
सव्ँवभ्रितवान् / संवभ्रितवान् - सव्ँवभ्रितवती / संवभ्रितवती
क्त
सव्ँवभ्रितः / संवभ्रितः - सव्ँवभ्रिता / संवभ्रिता
शतृँ
सव्ँवभ्रन् / संवभ्रन् - सव्ँवभ्रन्ती / संवभ्रन्ती
ण्यत्
सव्ँवभ्र्यः / संवभ्र्यः - सव्ँवभ्र्या / संवभ्र्या
अच्
सव्ँवभ्रः / संवभ्रः - सव्ँवभ्रा - संवभ्रा
घञ्
सव्ँवभ्रः / संवभ्रः
सव्ँवभ्रा / संवभ्रा


सनादि प्रत्ययाः

उपसर्गाः