कृदन्तरूपाणि - आङ् + वभ्र् - वभ्रँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवभ्रणम्
अनीयर्
आवभ्रणीयः - आवभ्रणीया
ण्वुल्
आवभ्रकः - आवभ्रिका
तुमुँन्
आवभ्रितुम्
तव्य
आवभ्रितव्यः - आवभ्रितव्या
तृच्
आवभ्रिता - आवभ्रित्री
ल्यप्
आवभ्र्य
क्तवतुँ
आवभ्रितवान् - आवभ्रितवती
क्त
आवभ्रितः - आवभ्रिता
शतृँ
आवभ्रन् - आवभ्रन्ती
ण्यत्
आवभ्र्यः - आवभ्र्या
अच्
आवभ्रः - आवभ्रा
घञ्
आवभ्रः
आवभ्रा


सनादि प्रत्ययाः

उपसर्गाः