कृदन्तरूपाणि - अभि + वभ्र् - वभ्रँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवभ्रणम्
अनीयर्
अभिवभ्रणीयः - अभिवभ्रणीया
ण्वुल्
अभिवभ्रकः - अभिवभ्रिका
तुमुँन्
अभिवभ्रितुम्
तव्य
अभिवभ्रितव्यः - अभिवभ्रितव्या
तृच्
अभिवभ्रिता - अभिवभ्रित्री
ल्यप्
अभिवभ्र्य
क्तवतुँ
अभिवभ्रितवान् - अभिवभ्रितवती
क्त
अभिवभ्रितः - अभिवभ्रिता
शतृँ
अभिवभ्रन् - अभिवभ्रन्ती
ण्यत्
अभिवभ्र्यः - अभिवभ्र्या
अच्
अभिवभ्रः - अभिवभ्रा
घञ्
अभिवभ्रः
अभिवभ्रा


सनादि प्रत्ययाः

उपसर्गाः