कृदन्तरूपाणि - सम् + वङ्क् + णिच् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवङ्कनम् / संवङ्कनम्
अनीयर्
सव्ँवङ्कनीयः / संवङ्कनीयः - सव्ँवङ्कनीया / संवङ्कनीया
ण्वुल्
सव्ँवङ्ककः / संवङ्ककः - सव्ँवङ्किका / संवङ्किका
तुमुँन्
सव्ँवङ्कयितुम् / संवङ्कयितुम्
तव्य
सव्ँवङ्कयितव्यः / संवङ्कयितव्यः - सव्ँवङ्कयितव्या / संवङ्कयितव्या
तृच्
सव्ँवङ्कयिता / संवङ्कयिता - सव्ँवङ्कयित्री / संवङ्कयित्री
ल्यप्
सव्ँवङ्क्य / संवङ्क्य
क्तवतुँ
सव्ँवङ्कितवान् / संवङ्कितवान् - सव्ँवङ्कितवती / संवङ्कितवती
क्त
सव्ँवङ्कितः / संवङ्कितः - सव्ँवङ्किता / संवङ्किता
शतृँ
सव्ँवङ्कयन् / संवङ्कयन् - सव्ँवङ्कयन्ती / संवङ्कयन्ती
शानच्
सव्ँवङ्कयमानः / संवङ्कयमानः - सव्ँवङ्कयमाना / संवङ्कयमाना
यत्
सव्ँवङ्क्यः / संवङ्क्यः - सव्ँवङ्क्या / संवङ्क्या
अच्
सव्ँवङ्कः / संवङ्कः - सव्ँवङ्का - संवङ्का
युच्
सव्ँवङ्कना / संवङ्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः