कृदन्तरूपाणि - निर् + वङ्क् + णिच् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वङ्कनम्
अनीयर्
निर्वङ्कनीयः - निर्वङ्कनीया
ण्वुल्
निर्वङ्ककः - निर्वङ्किका
तुमुँन्
निर्वङ्कयितुम्
तव्य
निर्वङ्कयितव्यः - निर्वङ्कयितव्या
तृच्
निर्वङ्कयिता - निर्वङ्कयित्री
ल्यप्
निर्वङ्क्य
क्तवतुँ
निर्वङ्कितवान् - निर्वङ्कितवती
क्त
निर्वङ्कितः - निर्वङ्किता
शतृँ
निर्वङ्कयन् - निर्वङ्कयन्ती
शानच्
निर्वङ्कयमानः - निर्वङ्कयमाना
यत्
निर्वङ्क्यः - निर्वङ्क्या
अच्
निर्वङ्कः - निर्वङ्का
युच्
निर्वङ्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः