कृदन्तरूपाणि - अभि + वङ्क् + णिच् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवङ्कनम्
अनीयर्
अभिवङ्कनीयः - अभिवङ्कनीया
ण्वुल्
अभिवङ्ककः - अभिवङ्किका
तुमुँन्
अभिवङ्कयितुम्
तव्य
अभिवङ्कयितव्यः - अभिवङ्कयितव्या
तृच्
अभिवङ्कयिता - अभिवङ्कयित्री
ल्यप्
अभिवङ्क्य
क्तवतुँ
अभिवङ्कितवान् - अभिवङ्कितवती
क्त
अभिवङ्कितः - अभिवङ्किता
शतृँ
अभिवङ्कयन् - अभिवङ्कयन्ती
शानच्
अभिवङ्कयमानः - अभिवङ्कयमाना
यत्
अभिवङ्क्यः - अभिवङ्क्या
अच्
अभिवङ्कः - अभिवङ्का
युच्
अभिवङ्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः