कृदन्तरूपाणि - सम् + मृग - मृग अन्वेषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मृगणम् / संमृगणम्
अनीयर्
सम्मृगणीयः / संमृगणीयः - सम्मृगणीया / संमृगणीया
ण्वुल्
सम्मृगकः / संमृगकः - सम्मृगिका / संमृगिका
तुमुँन्
सम्मृगयितुम् / संमृगयितुम्
तव्य
सम्मृगयितव्यः / संमृगयितव्यः - सम्मृगयितव्या / संमृगयितव्या
तृच्
सम्मृगयिता / संमृगयिता - सम्मृगयित्री / संमृगयित्री
ल्यप्
सम्मृगय्य / संमृगय्य
क्तवतुँ
सम्मृगितवान् / संमृगितवान् - सम्मृगितवती / संमृगितवती
क्त
सम्मृगितः / संमृगितः - सम्मृगिता / संमृगिता
शानच्
सम्मृगयमाणः / संमृगयमाणः - सम्मृगयमाणा / संमृगयमाणा
यत्
सम्मृग्यः / संमृग्यः - सम्मृग्या / संमृग्या
अच्
सम्मृगः / संमृगः - सम्मृगा - संमृगा
युच्
सम्मृगणा / संमृगणा


सनादि प्रत्ययाः

उपसर्गाः