कृदन्तरूपाणि - उत् + मृग - मृग अन्वेषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मृगणम् / उद्मृगणम्
अनीयर्
उन्मृगणीयः / उद्मृगणीयः - उन्मृगणीया / उद्मृगणीया
ण्वुल्
उन्मृगकः / उद्मृगकः - उन्मृगिका / उद्मृगिका
तुमुँन्
उन्मृगयितुम् / उद्मृगयितुम्
तव्य
उन्मृगयितव्यः / उद्मृगयितव्यः - उन्मृगयितव्या / उद्मृगयितव्या
तृच्
उन्मृगयिता / उद्मृगयिता - उन्मृगयित्री / उद्मृगयित्री
ल्यप्
उन्मृगय्य / उद्मृगय्य
क्तवतुँ
उन्मृगितवान् / उद्मृगितवान् - उन्मृगितवती / उद्मृगितवती
क्त
उन्मृगितः / उद्मृगितः - उन्मृगिता / उद्मृगिता
शानच्
उन्मृगयमाणः / उद्मृगयमाणः - उन्मृगयमाणा / उद्मृगयमाणा
यत्
उन्मृग्यः / उद्मृग्यः - उन्मृग्या / उद्मृग्या
अच्
उन्मृगः / उद्मृगः - उन्मृगा - उद्मृगा
युच्
उन्मृगणा / उद्मृगणा


सनादि प्रत्ययाः

उपसर्गाः