कृदन्तरूपाणि - अभि + मृग - मृग अन्वेषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमृगणम्
अनीयर्
अभिमृगणीयः - अभिमृगणीया
ण्वुल्
अभिमृगकः - अभिमृगिका
तुमुँन्
अभिमृगयितुम्
तव्य
अभिमृगयितव्यः - अभिमृगयितव्या
तृच्
अभिमृगयिता - अभिमृगयित्री
ल्यप्
अभिमृगय्य
क्तवतुँ
अभिमृगितवान् - अभिमृगितवती
क्त
अभिमृगितः - अभिमृगिता
शानच्
अभिमृगयमाणः - अभिमृगयमाणा
यत्
अभिमृग्यः - अभिमृग्या
अच्
अभिमृगः - अभिमृगा
युच्
अभिमृगणा


सनादि प्रत्ययाः

उपसर्गाः