कृदन्तरूपाणि - सम् + बस् - बसुँ स्तम्भे इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बसनम् / संबसनम्
अनीयर्
सम्बसनीयः / संबसनीयः - सम्बसनीया / संबसनीया
ण्वुल्
सम्बासकः / संबासकः - सम्बासिका / संबासिका
तुमुँन्
सम्बसितुम् / संबसितुम्
तव्य
सम्बसितव्यः / संबसितव्यः - सम्बसितव्या / संबसितव्या
तृच्
सम्बसिता / संबसिता - सम्बसित्री / संबसित्री
ल्यप्
सम्बस्य / संबस्य
क्तवतुँ
सम्बस्तवान् / संबस्तवान् - सम्बस्तवती / संबस्तवती
क्त
सम्बस्तः / संबस्तः - सम्बस्ता / संबस्ता
शतृँ
सम्बस्यन् / संबस्यन् - सम्बस्यन्ती / संबस्यन्ती
ण्यत्
सम्बास्यः / संबास्यः - सम्बास्या / संबास्या
अच्
सम्बसः / संबसः - सम्बसा - संबसा
घञ्
सम्बासः / संबासः
क्तिन्
सम्बस्तिः / संबस्तिः


सनादि प्रत्ययाः

उपसर्गाः