कृदन्तरूपाणि - अभि + बस् - बसुँ स्तम्भे इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबसनम्
अनीयर्
अभिबसनीयः - अभिबसनीया
ण्वुल्
अभिबासकः - अभिबासिका
तुमुँन्
अभिबसितुम्
तव्य
अभिबसितव्यः - अभिबसितव्या
तृच्
अभिबसिता - अभिबसित्री
ल्यप्
अभिबस्य
क्तवतुँ
अभिबस्तवान् - अभिबस्तवती
क्त
अभिबस्तः - अभिबस्ता
शतृँ
अभिबस्यन् - अभिबस्यन्ती
ण्यत्
अभिबास्यः - अभिबास्या
अच्
अभिबसः - अभिबसा
घञ्
अभिबासः
क्तिन्
अभिबस्तिः


सनादि प्रत्ययाः

उपसर्गाः