कृदन्तरूपाणि - दुर् + बस् - बसुँ स्तम्भे इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बसनम्
अनीयर्
दुर्बसनीयः - दुर्बसनीया
ण्वुल्
दुर्बासकः - दुर्बासिका
तुमुँन्
दुर्बसितुम्
तव्य
दुर्बसितव्यः - दुर्बसितव्या
तृच्
दुर्बसिता - दुर्बसित्री
ल्यप्
दुर्बस्य
क्तवतुँ
दुर्बस्तवान् - दुर्बस्तवती
क्त
दुर्बस्तः - दुर्बस्ता
शतृँ
दुर्बस्यन् - दुर्बस्यन्ती
ण्यत्
दुर्बास्यः - दुर्बास्या
अच्
दुर्बसः - दुर्बसा
घञ्
दुर्बासः
क्तिन्
दुर्बस्तिः


सनादि प्रत्ययाः

उपसर्गाः