कृदन्तरूपाणि - सम् + पट - पट ग्रन्थे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पटनम् / संपटनम्
अनीयर्
सम्पटनीयः / संपटनीयः - सम्पटनीया / संपटनीया
ण्वुल्
सम्पटकः / संपटकः - सम्पटिका / संपटिका
तुमुँन्
सम्पटयितुम् / संपटयितुम्
तव्य
सम्पटयितव्यः / संपटयितव्यः - सम्पटयितव्या / संपटयितव्या
तृच्
सम्पटयिता / संपटयिता - सम्पटयित्री / संपटयित्री
ल्यप्
सम्पटय्य / संपटय्य
क्तवतुँ
सम्पटितवान् / संपटितवान् - सम्पटितवती / संपटितवती
क्त
सम्पटितः / संपटितः - सम्पटिता / संपटिता
शतृँ
सम्पटयन् / संपटयन् - सम्पटयन्ती / संपटयन्ती
शानच्
सम्पटयमानः / संपटयमानः - सम्पटयमाना / संपटयमाना
यत्
सम्पट्यः / संपट्यः - सम्पट्या / संपट्या
अच्
सम्पटः / संपटः - सम्पटा - संपटा
युच्
सम्पटना / संपटना


सनादि प्रत्ययाः

उपसर्गाः