कृदन्तरूपाणि - परा + पट - पट ग्रन्थे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापटनम्
अनीयर्
परापटनीयः - परापटनीया
ण्वुल्
परापटकः - परापटिका
तुमुँन्
परापटयितुम्
तव्य
परापटयितव्यः - परापटयितव्या
तृच्
परापटयिता - परापटयित्री
ल्यप्
परापटय्य
क्तवतुँ
परापटितवान् - परापटितवती
क्त
परापटितः - परापटिता
शतृँ
परापटयन् - परापटयन्ती
शानच्
परापटयमानः - परापटयमाना
यत्
परापट्यः - परापट्या
अच्
परापटः - परापटा
युच्
परापटना


सनादि प्रत्ययाः

उपसर्गाः