कृदन्तरूपाणि - अभि + पट - पट ग्रन्थे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपटनम्
अनीयर्
अभिपटनीयः - अभिपटनीया
ण्वुल्
अभिपटकः - अभिपटिका
तुमुँन्
अभिपटयितुम्
तव्य
अभिपटयितव्यः - अभिपटयितव्या
तृच्
अभिपटयिता - अभिपटयित्री
ल्यप्
अभिपटय्य
क्तवतुँ
अभिपटितवान् - अभिपटितवती
क्त
अभिपटितः - अभिपटिता
शतृँ
अभिपटयन् - अभिपटयन्ती
शानच्
अभिपटयमानः - अभिपटयमाना
यत्
अभिपट्यः - अभिपट्या
अच्
अभिपटः - अभिपटा
युच्
अभिपटना


सनादि प्रत्ययाः

उपसर्गाः