कृदन्तरूपाणि - सम् + तूण् - तूणँ पूरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तूणनम् / संतूणनम्
अनीयर्
सन्तूणनीयः / संतूणनीयः - सन्तूणनीया / संतूणनीया
ण्वुल्
सन्तूणकः / संतूणकः - सन्तूणिका / संतूणिका
तुमुँन्
सन्तूणयितुम् / संतूणयितुम्
तव्य
सन्तूणयितव्यः / संतूणयितव्यः - सन्तूणयितव्या / संतूणयितव्या
तृच्
सन्तूणयिता / संतूणयिता - सन्तूणयित्री / संतूणयित्री
ल्यप्
सन्तूण्य / संतूण्य
क्तवतुँ
सन्तूणितवान् / संतूणितवान् - सन्तूणितवती / संतूणितवती
क्त
सन्तूणितः / संतूणितः - सन्तूणिता / संतूणिता
शानच्
सन्तूणयमानः / संतूणयमानः - सन्तूणयमाना / संतूणयमाना
यत्
सन्तूण्यः / संतूण्यः - सन्तूण्या / संतूण्या
अच्
सन्तूणः / संतूणः - सन्तूणा - संतूणा
युच्
सन्तूणना / संतूणना


सनादि प्रत्ययाः

उपसर्गाः