कृदन्तरूपाणि - निर् + तूण् - तूणँ पूरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तूणनम्
अनीयर्
निस्तूणनीयः - निस्तूणनीया
ण्वुल्
निस्तूणकः - निस्तूणिका
तुमुँन्
निस्तूणयितुम्
तव्य
निस्तूणयितव्यः - निस्तूणयितव्या
तृच्
निस्तूणयिता - निस्तूणयित्री
ल्यप्
निस्तूण्य
क्तवतुँ
निस्तूणितवान् - निस्तूणितवती
क्त
निस्तूणितः - निस्तूणिता
शानच्
निस्तूणयमानः - निस्तूणयमाना
यत्
निस्तूण्यः - निस्तूण्या
अच्
निस्तूणः - निस्तूणा
युच्
निस्तूणना


सनादि प्रत्ययाः

उपसर्गाः