कृदन्तरूपाणि - अभि + तूण् - तूणँ पूरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितूणनम्
अनीयर्
अभितूणनीयः - अभितूणनीया
ण्वुल्
अभितूणकः - अभितूणिका
तुमुँन्
अभितूणयितुम्
तव्य
अभितूणयितव्यः - अभितूणयितव्या
तृच्
अभितूणयिता - अभितूणयित्री
ल्यप्
अभितूण्य
क्तवतुँ
अभितूणितवान् - अभितूणितवती
क्त
अभितूणितः - अभितूणिता
शानच्
अभितूणयमानः - अभितूणयमाना
यत्
अभितूण्यः - अभितूण्या
अच्
अभितूणः - अभितूणा
युच्
अभितूणना


सनादि प्रत्ययाः

उपसर्गाः