कृदन्तरूपाणि - सम् + गोष्ट् - गोष्टँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गोष्टनम् / संगोष्टनम्
अनीयर्
सङ्गोष्टनीयः / संगोष्टनीयः - सङ्गोष्टनीया / संगोष्टनीया
ण्वुल्
सङ्गोष्टकः / संगोष्टकः - सङ्गोष्टिका / संगोष्टिका
तुमुँन्
सङ्गोष्टितुम् / संगोष्टितुम्
तव्य
सङ्गोष्टितव्यः / संगोष्टितव्यः - सङ्गोष्टितव्या / संगोष्टितव्या
तृच्
सङ्गोष्टिता / संगोष्टिता - सङ्गोष्टित्री / संगोष्टित्री
ल्यप्
सङ्गोष्ट्य / संगोष्ट्य
क्तवतुँ
सङ्गोष्टितवान् / संगोष्टितवान् - सङ्गोष्टितवती / संगोष्टितवती
क्त
सङ्गोष्टितः / संगोष्टितः - सङ्गोष्टिता / संगोष्टिता
शानच्
सङ्गोष्टमानः / संगोष्टमानः - सङ्गोष्टमाना / संगोष्टमाना
ण्यत्
सङ्गोष्ट्यः / संगोष्ट्यः - सङ्गोष्ट्या / संगोष्ट्या
अच्
सङ्गोष्टः / संगोष्टः - सङ्गोष्टा - संगोष्टा
घञ्
सङ्गोष्टः / संगोष्टः
सङ्गोष्टा / संगोष्टा


सनादि प्रत्ययाः

उपसर्गाः