कृदन्तरूपाणि - अभि + गोष्ट् - गोष्टँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगोष्टनम्
अनीयर्
अभिगोष्टनीयः - अभिगोष्टनीया
ण्वुल्
अभिगोष्टकः - अभिगोष्टिका
तुमुँन्
अभिगोष्टितुम्
तव्य
अभिगोष्टितव्यः - अभिगोष्टितव्या
तृच्
अभिगोष्टिता - अभिगोष्टित्री
ल्यप्
अभिगोष्ट्य
क्तवतुँ
अभिगोष्टितवान् - अभिगोष्टितवती
क्त
अभिगोष्टितः - अभिगोष्टिता
शानच्
अभिगोष्टमानः - अभिगोष्टमाना
ण्यत्
अभिगोष्ट्यः - अभिगोष्ट्या
अच्
अभिगोष्टः - अभिगोष्टा
घञ्
अभिगोष्टः
अभिगोष्टा


सनादि प्रत्ययाः

उपसर्गाः