कृदन्तरूपाणि - प्रति + गोष्ट् - गोष्टँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगोष्टनम्
अनीयर्
प्रतिगोष्टनीयः - प्रतिगोष्टनीया
ण्वुल्
प्रतिगोष्टकः - प्रतिगोष्टिका
तुमुँन्
प्रतिगोष्टितुम्
तव्य
प्रतिगोष्टितव्यः - प्रतिगोष्टितव्या
तृच्
प्रतिगोष्टिता - प्रतिगोष्टित्री
ल्यप्
प्रतिगोष्ट्य
क्तवतुँ
प्रतिगोष्टितवान् - प्रतिगोष्टितवती
क्त
प्रतिगोष्टितः - प्रतिगोष्टिता
शानच्
प्रतिगोष्टमानः - प्रतिगोष्टमाना
ण्यत्
प्रतिगोष्ट्यः - प्रतिगोष्ट्या
अच्
प्रतिगोष्टः - प्रतिगोष्टा
घञ्
प्रतिगोष्टः
प्रतिगोष्टा


सनादि प्रत्ययाः

उपसर्गाः