कृदन्तरूपाणि - सम् + गुद् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गोदनम् / संगोदनम्
अनीयर्
सङ्गोदनीयः / संगोदनीयः - सङ्गोदनीया / संगोदनीया
ण्वुल्
सङ्गोदकः / संगोदकः - सङ्गोदिका / संगोदिका
तुमुँन्
सङ्गोदितुम् / संगोदितुम्
तव्य
सङ्गोदितव्यः / संगोदितव्यः - सङ्गोदितव्या / संगोदितव्या
तृच्
सङ्गोदिता / संगोदिता - सङ्गोदित्री / संगोदित्री
ल्यप्
सङ्गुद्य / संगुद्य
क्तवतुँ
सङ्गोदितवान् / संगोदितवान् / सङ्गुदितवान् / संगुदितवान् - सङ्गोदितवती / संगोदितवती / सङ्गुदितवती / संगुदितवती
क्त
सङ्गोदितः / संगोदितः / सङ्गुदितः / संगुदितः - सङ्गोदिता / संगोदिता / सङ्गुदिता / संगुदिता
शानच्
सङ्गोदमानः / संगोदमानः - सङ्गोदमाना / संगोदमाना
ण्यत्
सङ्गोद्यः / संगोद्यः - सङ्गोद्या / संगोद्या
घञ्
सङ्गोदः / संगोदः
सङ्गुदः / संगुदः - सङ्गुदा / संगुदा
क्तिन्
सङ्गुत्तिः / संगुत्तिः


सनादि प्रत्ययाः

उपसर्गाः