कृदन्तरूपाणि - दुर् + गुद् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गोदनम्
अनीयर्
दुर्गोदनीयः - दुर्गोदनीया
ण्वुल्
दुर्गोदकः - दुर्गोदिका
तुमुँन्
दुर्गोदितुम्
तव्य
दुर्गोदितव्यः - दुर्गोदितव्या
तृच्
दुर्गोदिता - दुर्गोदित्री
ल्यप्
दुर्गुद्य
क्तवतुँ
दुर्गोदितवान् / दुर्गुदितवान् - दुर्गोदितवती / दुर्गुदितवती
क्त
दुर्गोदितः / दुर्गुदितः - दुर्गोदिता / दुर्गुदिता
शानच्
दुर्गोदमानः - दुर्गोदमाना
ण्यत्
दुर्गोद्यः - दुर्गोद्या
घञ्
दुर्गोदः
दुर्गुदः - दुर्गुदा
क्तिन्
दुर्गुत्तिः


सनादि प्रत्ययाः

उपसर्गाः