कृदन्तरूपाणि - नि + गुद् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगोदनम्
अनीयर्
निगोदनीयः - निगोदनीया
ण्वुल्
निगोदकः - निगोदिका
तुमुँन्
निगोदितुम्
तव्य
निगोदितव्यः - निगोदितव्या
तृच्
निगोदिता - निगोदित्री
ल्यप्
निगुद्य
क्तवतुँ
निगोदितवान् / निगुदितवान् - निगोदितवती / निगुदितवती
क्त
निगोदितः / निगुदितः - निगोदिता / निगुदिता
शानच्
निगोदमानः - निगोदमाना
ण्यत्
निगोद्यः - निगोद्या
घञ्
निगोदः
निगुदः - निगुदा
क्तिन्
निगुत्तिः


सनादि प्रत्ययाः

उपसर्गाः